Declension table of ?pañcasaptatitamī

Deva

FeminineSingularDualPlural
Nominativepañcasaptatitamī pañcasaptatitamyau pañcasaptatitamyaḥ
Vocativepañcasaptatitami pañcasaptatitamyau pañcasaptatitamyaḥ
Accusativepañcasaptatitamīm pañcasaptatitamyau pañcasaptatitamīḥ
Instrumentalpañcasaptatitamyā pañcasaptatitamībhyām pañcasaptatitamībhiḥ
Dativepañcasaptatitamyai pañcasaptatitamībhyām pañcasaptatitamībhyaḥ
Ablativepañcasaptatitamyāḥ pañcasaptatitamībhyām pañcasaptatitamībhyaḥ
Genitivepañcasaptatitamyāḥ pañcasaptatitamyoḥ pañcasaptatitamīnām
Locativepañcasaptatitamyām pañcasaptatitamyoḥ pañcasaptatitamīṣu

Compound pañcasaptatitami - pañcasaptatitamī -

Adverb -pañcasaptatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria