सुबन्तावली ?पञ्चसप्ततितमी

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चसप्ततितमी पञ्चसप्ततितम्यौ पञ्चसप्ततितम्यः
सम्बोधनम्पञ्चसप्ततितमि पञ्चसप्ततितम्यौ पञ्चसप्ततितम्यः
द्वितीयापञ्चसप्ततितमीम् पञ्चसप्ततितम्यौ पञ्चसप्ततितमीः
तृतीयापञ्चसप्ततितम्या पञ्चसप्ततितमीभ्याम् पञ्चसप्ततितमीभिः
चतुर्थीपञ्चसप्ततितम्यै पञ्चसप्ततितमीभ्याम् पञ्चसप्ततितमीभ्यः
पञ्चमीपञ्चसप्ततितम्याः पञ्चसप्ततितमीभ्याम् पञ्चसप्ततितमीभ्यः
षष्ठीपञ्चसप्ततितम्याः पञ्चसप्ततितम्योः पञ्चसप्ततितमीनाम्
सप्तमीपञ्चसप्ततितम्याम् पञ्चसप्ततितम्योः पञ्चसप्ततितमीषु

समास पञ्चसप्ततितमि पञ्चसप्ततितमी

अव्यय ॰पञ्चसप्ततितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria