Declension table of ?pañcapurāṇīya

Deva

MasculineSingularDualPlural
Nominativepañcapurāṇīyaḥ pañcapurāṇīyau pañcapurāṇīyāḥ
Vocativepañcapurāṇīya pañcapurāṇīyau pañcapurāṇīyāḥ
Accusativepañcapurāṇīyam pañcapurāṇīyau pañcapurāṇīyān
Instrumentalpañcapurāṇīyena pañcapurāṇīyābhyām pañcapurāṇīyaiḥ pañcapurāṇīyebhiḥ
Dativepañcapurāṇīyāya pañcapurāṇīyābhyām pañcapurāṇīyebhyaḥ
Ablativepañcapurāṇīyāt pañcapurāṇīyābhyām pañcapurāṇīyebhyaḥ
Genitivepañcapurāṇīyasya pañcapurāṇīyayoḥ pañcapurāṇīyānām
Locativepañcapurāṇīye pañcapurāṇīyayoḥ pañcapurāṇīyeṣu

Compound pañcapurāṇīya -

Adverb -pañcapurāṇīyam -pañcapurāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria