सुबन्तावली ?पञ्चपुराणीय

Roma

पुमान्एकद्विबहु
प्रथमापञ्चपुराणीयः पञ्चपुराणीयौ पञ्चपुराणीयाः
सम्बोधनम्पञ्चपुराणीय पञ्चपुराणीयौ पञ्चपुराणीयाः
द्वितीयापञ्चपुराणीयम् पञ्चपुराणीयौ पञ्चपुराणीयान्
तृतीयापञ्चपुराणीयेन पञ्चपुराणीयाभ्याम् पञ्चपुराणीयैः पञ्चपुराणीयेभिः
चतुर्थीपञ्चपुराणीयाय पञ्चपुराणीयाभ्याम् पञ्चपुराणीयेभ्यः
पञ्चमीपञ्चपुराणीयात् पञ्चपुराणीयाभ्याम् पञ्चपुराणीयेभ्यः
षष्ठीपञ्चपुराणीयस्य पञ्चपुराणीययोः पञ्चपुराणीयानाम्
सप्तमीपञ्चपुराणीये पञ्चपुराणीययोः पञ्चपुराणीयेषु

समास पञ्चपुराणीय

अव्यय ॰पञ्चपुराणीयम् ॰पञ्चपुराणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria