Declension table of ?pañcanavatitamī

Deva

FeminineSingularDualPlural
Nominativepañcanavatitamī pañcanavatitamyau pañcanavatitamyaḥ
Vocativepañcanavatitami pañcanavatitamyau pañcanavatitamyaḥ
Accusativepañcanavatitamīm pañcanavatitamyau pañcanavatitamīḥ
Instrumentalpañcanavatitamyā pañcanavatitamībhyām pañcanavatitamībhiḥ
Dativepañcanavatitamyai pañcanavatitamībhyām pañcanavatitamībhyaḥ
Ablativepañcanavatitamyāḥ pañcanavatitamībhyām pañcanavatitamībhyaḥ
Genitivepañcanavatitamyāḥ pañcanavatitamyoḥ pañcanavatitamīnām
Locativepañcanavatitamyām pañcanavatitamyoḥ pañcanavatitamīṣu

Compound pañcanavatitami - pañcanavatitamī -

Adverb -pañcanavatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria