सुबन्तावली ?पञ्चनवतितमी

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चनवतितमी पञ्चनवतितम्यौ पञ्चनवतितम्यः
सम्बोधनम्पञ्चनवतितमि पञ्चनवतितम्यौ पञ्चनवतितम्यः
द्वितीयापञ्चनवतितमीम् पञ्चनवतितम्यौ पञ्चनवतितमीः
तृतीयापञ्चनवतितम्या पञ्चनवतितमीभ्याम् पञ्चनवतितमीभिः
चतुर्थीपञ्चनवतितम्यै पञ्चनवतितमीभ्याम् पञ्चनवतितमीभ्यः
पञ्चमीपञ्चनवतितम्याः पञ्चनवतितमीभ्याम् पञ्चनवतितमीभ्यः
षष्ठीपञ्चनवतितम्याः पञ्चनवतितम्योः पञ्चनवतितमीनाम्
सप्तमीपञ्चनवतितम्याम् पञ्चनवतितम्योः पञ्चनवतितमीषु

समास पञ्चनवतितमि पञ्चनवतितमी

अव्यय ॰पञ्चनवतितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria