Declension table of ?pañcamaṇḍalanamaskāra

Deva

MasculineSingularDualPlural
Nominativepañcamaṇḍalanamaskāraḥ pañcamaṇḍalanamaskārau pañcamaṇḍalanamaskārāḥ
Vocativepañcamaṇḍalanamaskāra pañcamaṇḍalanamaskārau pañcamaṇḍalanamaskārāḥ
Accusativepañcamaṇḍalanamaskāram pañcamaṇḍalanamaskārau pañcamaṇḍalanamaskārān
Instrumentalpañcamaṇḍalanamaskāreṇa pañcamaṇḍalanamaskārābhyām pañcamaṇḍalanamaskāraiḥ pañcamaṇḍalanamaskārebhiḥ
Dativepañcamaṇḍalanamaskārāya pañcamaṇḍalanamaskārābhyām pañcamaṇḍalanamaskārebhyaḥ
Ablativepañcamaṇḍalanamaskārāt pañcamaṇḍalanamaskārābhyām pañcamaṇḍalanamaskārebhyaḥ
Genitivepañcamaṇḍalanamaskārasya pañcamaṇḍalanamaskārayoḥ pañcamaṇḍalanamaskārāṇām
Locativepañcamaṇḍalanamaskāre pañcamaṇḍalanamaskārayoḥ pañcamaṇḍalanamaskāreṣu

Compound pañcamaṇḍalanamaskāra -

Adverb -pañcamaṇḍalanamaskāram -pañcamaṇḍalanamaskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria