सुबन्तावली ?पञ्चमण्डलनमस्कार

Roma

पुमान्एकद्विबहु
प्रथमापञ्चमण्डलनमस्कारः पञ्चमण्डलनमस्कारौ पञ्चमण्डलनमस्काराः
सम्बोधनम्पञ्चमण्डलनमस्कार पञ्चमण्डलनमस्कारौ पञ्चमण्डलनमस्काराः
द्वितीयापञ्चमण्डलनमस्कारम् पञ्चमण्डलनमस्कारौ पञ्चमण्डलनमस्कारान्
तृतीयापञ्चमण्डलनमस्कारेण पञ्चमण्डलनमस्काराभ्याम् पञ्चमण्डलनमस्कारैः पञ्चमण्डलनमस्कारेभिः
चतुर्थीपञ्चमण्डलनमस्काराय पञ्चमण्डलनमस्काराभ्याम् पञ्चमण्डलनमस्कारेभ्यः
पञ्चमीपञ्चमण्डलनमस्कारात् पञ्चमण्डलनमस्काराभ्याम् पञ्चमण्डलनमस्कारेभ्यः
षष्ठीपञ्चमण्डलनमस्कारस्य पञ्चमण्डलनमस्कारयोः पञ्चमण्डलनमस्काराणाम्
सप्तमीपञ्चमण्डलनमस्कारे पञ्चमण्डलनमस्कारयोः पञ्चमण्डलनमस्कारेषु

समास पञ्चमण्डलनमस्कार

अव्यय ॰पञ्चमण्डलनमस्कारम् ॰पञ्चमण्डलनमस्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria