Declension table of ?pañcalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativepañcalakṣaṇā pañcalakṣaṇe pañcalakṣaṇāḥ
Vocativepañcalakṣaṇe pañcalakṣaṇe pañcalakṣaṇāḥ
Accusativepañcalakṣaṇām pañcalakṣaṇe pañcalakṣaṇāḥ
Instrumentalpañcalakṣaṇayā pañcalakṣaṇābhyām pañcalakṣaṇābhiḥ
Dativepañcalakṣaṇāyai pañcalakṣaṇābhyām pañcalakṣaṇābhyaḥ
Ablativepañcalakṣaṇāyāḥ pañcalakṣaṇābhyām pañcalakṣaṇābhyaḥ
Genitivepañcalakṣaṇāyāḥ pañcalakṣaṇayoḥ pañcalakṣaṇānām
Locativepañcalakṣaṇāyām pañcalakṣaṇayoḥ pañcalakṣaṇāsu

Adverb -pañcalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria