सुबन्तावली ?पञ्चलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चलक्षणा पञ्चलक्षणे पञ्चलक्षणाः
सम्बोधनम्पञ्चलक्षणे पञ्चलक्षणे पञ्चलक्षणाः
द्वितीयापञ्चलक्षणाम् पञ्चलक्षणे पञ्चलक्षणाः
तृतीयापञ्चलक्षणया पञ्चलक्षणाभ्याम् पञ्चलक्षणाभिः
चतुर्थीपञ्चलक्षणायै पञ्चलक्षणाभ्याम् पञ्चलक्षणाभ्यः
पञ्चमीपञ्चलक्षणायाः पञ्चलक्षणाभ्याम् पञ्चलक्षणाभ्यः
षष्ठीपञ्चलक्षणायाः पञ्चलक्षणयोः पञ्चलक्षणानाम्
सप्तमीपञ्चलक्षणायाम् पञ्चलक्षणयोः पञ्चलक्षणासु

अव्यय ॰पञ्चलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria