Declension table of ?pañcakavidhi

Deva

MasculineSingularDualPlural
Nominativepañcakavidhiḥ pañcakavidhī pañcakavidhayaḥ
Vocativepañcakavidhe pañcakavidhī pañcakavidhayaḥ
Accusativepañcakavidhim pañcakavidhī pañcakavidhīn
Instrumentalpañcakavidhinā pañcakavidhibhyām pañcakavidhibhiḥ
Dativepañcakavidhaye pañcakavidhibhyām pañcakavidhibhyaḥ
Ablativepañcakavidheḥ pañcakavidhibhyām pañcakavidhibhyaḥ
Genitivepañcakavidheḥ pañcakavidhyoḥ pañcakavidhīnām
Locativepañcakavidhau pañcakavidhyoḥ pañcakavidhiṣu

Compound pañcakavidhi -

Adverb -pañcakavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria