सुबन्तावली ?पञ्चकविधि

Roma

पुमान्एकद्विबहु
प्रथमापञ्चकविधिः पञ्चकविधी पञ्चकविधयः
सम्बोधनम्पञ्चकविधे पञ्चकविधी पञ्चकविधयः
द्वितीयापञ्चकविधिम् पञ्चकविधी पञ्चकविधीन्
तृतीयापञ्चकविधिना पञ्चकविधिभ्याम् पञ्चकविधिभिः
चतुर्थीपञ्चकविधये पञ्चकविधिभ्याम् पञ्चकविधिभ्यः
पञ्चमीपञ्चकविधेः पञ्चकविधिभ्याम् पञ्चकविधिभ्यः
षष्ठीपञ्चकविधेः पञ्चकविध्योः पञ्चकविधीनाम्
सप्तमीपञ्चकविधौ पञ्चकविध्योः पञ्चकविधिषु

समास पञ्चकविधि

अव्यय ॰पञ्चकविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria