Declension table of ?pañcakaṣāyaja

Deva

NeuterSingularDualPlural
Nominativepañcakaṣāyajam pañcakaṣāyaje pañcakaṣāyajāni
Vocativepañcakaṣāyaja pañcakaṣāyaje pañcakaṣāyajāni
Accusativepañcakaṣāyajam pañcakaṣāyaje pañcakaṣāyajāni
Instrumentalpañcakaṣāyajena pañcakaṣāyajābhyām pañcakaṣāyajaiḥ
Dativepañcakaṣāyajāya pañcakaṣāyajābhyām pañcakaṣāyajebhyaḥ
Ablativepañcakaṣāyajāt pañcakaṣāyajābhyām pañcakaṣāyajebhyaḥ
Genitivepañcakaṣāyajasya pañcakaṣāyajayoḥ pañcakaṣāyajānām
Locativepañcakaṣāyaje pañcakaṣāyajayoḥ pañcakaṣāyajeṣu

Compound pañcakaṣāyaja -

Adverb -pañcakaṣāyajam -pañcakaṣāyajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria