सुबन्तावली ?पञ्चकषायज

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चकषायजम् पञ्चकषायजे पञ्चकषायजानि
सम्बोधनम्पञ्चकषायज पञ्चकषायजे पञ्चकषायजानि
द्वितीयापञ्चकषायजम् पञ्चकषायजे पञ्चकषायजानि
तृतीयापञ्चकषायजेन पञ्चकषायजाभ्याम् पञ्चकषायजैः
चतुर्थीपञ्चकषायजाय पञ्चकषायजाभ्याम् पञ्चकषायजेभ्यः
पञ्चमीपञ्चकषायजात् पञ्चकषायजाभ्याम् पञ्चकषायजेभ्यः
षष्ठीपञ्चकषायजस्य पञ्चकषायजयोः पञ्चकषायजानाम्
सप्तमीपञ्चकषायजे पञ्चकषायजयोः पञ्चकषायजेषु

समास पञ्चकषायज

अव्यय ॰पञ्चकषायजम् ॰पञ्चकषायजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria