Declension table of ?pañcacakṣus

Deva

MasculineSingularDualPlural
Nominativepañcacakṣuḥ pañcacakṣuṣau pañcacakṣuṣaḥ
Vocativepañcacakṣuḥ pañcacakṣuṣau pañcacakṣuṣaḥ
Accusativepañcacakṣuṣam pañcacakṣuṣau pañcacakṣuṣaḥ
Instrumentalpañcacakṣuṣā pañcacakṣurbhyām pañcacakṣurbhiḥ
Dativepañcacakṣuṣe pañcacakṣurbhyām pañcacakṣurbhyaḥ
Ablativepañcacakṣuṣaḥ pañcacakṣurbhyām pañcacakṣurbhyaḥ
Genitivepañcacakṣuṣaḥ pañcacakṣuṣoḥ pañcacakṣuṣām
Locativepañcacakṣuṣi pañcacakṣuṣoḥ pañcacakṣuḥṣu

Compound pañcacakṣus -

Adverb -pañcacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria