सुबन्तावली ?पञ्चचक्षुस्

Roma

पुमान्एकद्विबहु
प्रथमापञ्चचक्षुः पञ्चचक्षुषौ पञ्चचक्षुषः
सम्बोधनम्पञ्चचक्षुः पञ्चचक्षुषौ पञ्चचक्षुषः
द्वितीयापञ्चचक्षुषम् पञ्चचक्षुषौ पञ्चचक्षुषः
तृतीयापञ्चचक्षुषा पञ्चचक्षुर्भ्याम् पञ्चचक्षुर्भिः
चतुर्थीपञ्चचक्षुषे पञ्चचक्षुर्भ्याम् पञ्चचक्षुर्भ्यः
पञ्चमीपञ्चचक्षुषः पञ्चचक्षुर्भ्याम् पञ्चचक्षुर्भ्यः
षष्ठीपञ्चचक्षुषः पञ्चचक्षुषोः पञ्चचक्षुषाम्
सप्तमीपञ्चचक्षुषि पञ्चचक्षुषोः पञ्चचक्षुःषु

समास पञ्चचक्षुस्

अव्यय ॰पञ्चचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria