Declension table of ?pañcabinduprasṛta

Deva

NeuterSingularDualPlural
Nominativepañcabinduprasṛtam pañcabinduprasṛte pañcabinduprasṛtāni
Vocativepañcabinduprasṛta pañcabinduprasṛte pañcabinduprasṛtāni
Accusativepañcabinduprasṛtam pañcabinduprasṛte pañcabinduprasṛtāni
Instrumentalpañcabinduprasṛtena pañcabinduprasṛtābhyām pañcabinduprasṛtaiḥ
Dativepañcabinduprasṛtāya pañcabinduprasṛtābhyām pañcabinduprasṛtebhyaḥ
Ablativepañcabinduprasṛtāt pañcabinduprasṛtābhyām pañcabinduprasṛtebhyaḥ
Genitivepañcabinduprasṛtasya pañcabinduprasṛtayoḥ pañcabinduprasṛtānām
Locativepañcabinduprasṛte pañcabinduprasṛtayoḥ pañcabinduprasṛteṣu

Compound pañcabinduprasṛta -

Adverb -pañcabinduprasṛtam -pañcabinduprasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria