सुबन्तावली ?पञ्चबिन्दुप्रसृत

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चबिन्दुप्रसृतम् पञ्चबिन्दुप्रसृते पञ्चबिन्दुप्रसृतानि
सम्बोधनम्पञ्चबिन्दुप्रसृत पञ्चबिन्दुप्रसृते पञ्चबिन्दुप्रसृतानि
द्वितीयापञ्चबिन्दुप्रसृतम् पञ्चबिन्दुप्रसृते पञ्चबिन्दुप्रसृतानि
तृतीयापञ्चबिन्दुप्रसृतेन पञ्चबिन्दुप्रसृताभ्याम् पञ्चबिन्दुप्रसृतैः
चतुर्थीपञ्चबिन्दुप्रसृताय पञ्चबिन्दुप्रसृताभ्याम् पञ्चबिन्दुप्रसृतेभ्यः
पञ्चमीपञ्चबिन्दुप्रसृतात् पञ्चबिन्दुप्रसृताभ्याम् पञ्चबिन्दुप्रसृतेभ्यः
षष्ठीपञ्चबिन्दुप्रसृतस्य पञ्चबिन्दुप्रसृतयोः पञ्चबिन्दुप्रसृतानाम्
सप्तमीपञ्चबिन्दुप्रसृते पञ्चबिन्दुप्रसृतयोः पञ्चबिन्दुप्रसृतेषु

समास पञ्चबिन्दुप्रसृत

अव्यय ॰पञ्चबिन्दुप्रसृतम् ॰पञ्चबिन्दुप्रसृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria