Declension table of ?pañcārthabhāṣyadīpikā

Deva

FeminineSingularDualPlural
Nominativepañcārthabhāṣyadīpikā pañcārthabhāṣyadīpike pañcārthabhāṣyadīpikāḥ
Vocativepañcārthabhāṣyadīpike pañcārthabhāṣyadīpike pañcārthabhāṣyadīpikāḥ
Accusativepañcārthabhāṣyadīpikām pañcārthabhāṣyadīpike pañcārthabhāṣyadīpikāḥ
Instrumentalpañcārthabhāṣyadīpikayā pañcārthabhāṣyadīpikābhyām pañcārthabhāṣyadīpikābhiḥ
Dativepañcārthabhāṣyadīpikāyai pañcārthabhāṣyadīpikābhyām pañcārthabhāṣyadīpikābhyaḥ
Ablativepañcārthabhāṣyadīpikāyāḥ pañcārthabhāṣyadīpikābhyām pañcārthabhāṣyadīpikābhyaḥ
Genitivepañcārthabhāṣyadīpikāyāḥ pañcārthabhāṣyadīpikayoḥ pañcārthabhāṣyadīpikānām
Locativepañcārthabhāṣyadīpikāyām pañcārthabhāṣyadīpikayoḥ pañcārthabhāṣyadīpikāsu

Adverb -pañcārthabhāṣyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria