सुबन्तावली ?पञ्चार्थभाष्यदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चार्थभाष्यदीपिका पञ्चार्थभाष्यदीपिके पञ्चार्थभाष्यदीपिकाः
सम्बोधनम्पञ्चार्थभाष्यदीपिके पञ्चार्थभाष्यदीपिके पञ्चार्थभाष्यदीपिकाः
द्वितीयापञ्चार्थभाष्यदीपिकाम् पञ्चार्थभाष्यदीपिके पञ्चार्थभाष्यदीपिकाः
तृतीयापञ्चार्थभाष्यदीपिकया पञ्चार्थभाष्यदीपिकाभ्याम् पञ्चार्थभाष्यदीपिकाभिः
चतुर्थीपञ्चार्थभाष्यदीपिकायै पञ्चार्थभाष्यदीपिकाभ्याम् पञ्चार्थभाष्यदीपिकाभ्यः
पञ्चमीपञ्चार्थभाष्यदीपिकायाः पञ्चार्थभाष्यदीपिकाभ्याम् पञ्चार्थभाष्यदीपिकाभ्यः
षष्ठीपञ्चार्थभाष्यदीपिकायाः पञ्चार्थभाष्यदीपिकयोः पञ्चार्थभाष्यदीपिकानाम्
सप्तमीपञ्चार्थभाष्यदीपिकायाम् पञ्चार्थभाष्यदीपिकयोः पञ्चार्थभाष्यदीपिकासु

अव्यय ॰पञ्चार्थभाष्यदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria