Declension table of ?pañcānandamāhātmya

Deva

NeuterSingularDualPlural
Nominativepañcānandamāhātmyam pañcānandamāhātmye pañcānandamāhātmyāni
Vocativepañcānandamāhātmya pañcānandamāhātmye pañcānandamāhātmyāni
Accusativepañcānandamāhātmyam pañcānandamāhātmye pañcānandamāhātmyāni
Instrumentalpañcānandamāhātmyena pañcānandamāhātmyābhyām pañcānandamāhātmyaiḥ
Dativepañcānandamāhātmyāya pañcānandamāhātmyābhyām pañcānandamāhātmyebhyaḥ
Ablativepañcānandamāhātmyāt pañcānandamāhātmyābhyām pañcānandamāhātmyebhyaḥ
Genitivepañcānandamāhātmyasya pañcānandamāhātmyayoḥ pañcānandamāhātmyānām
Locativepañcānandamāhātmye pañcānandamāhātmyayoḥ pañcānandamāhātmyeṣu

Compound pañcānandamāhātmya -

Adverb -pañcānandamāhātmyam -pañcānandamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria