सुबन्तावली ?पञ्चानन्दमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चानन्दमाहात्म्यम् पञ्चानन्दमाहात्म्ये पञ्चानन्दमाहात्म्यानि
सम्बोधनम्पञ्चानन्दमाहात्म्य पञ्चानन्दमाहात्म्ये पञ्चानन्दमाहात्म्यानि
द्वितीयापञ्चानन्दमाहात्म्यम् पञ्चानन्दमाहात्म्ये पञ्चानन्दमाहात्म्यानि
तृतीयापञ्चानन्दमाहात्म्येन पञ्चानन्दमाहात्म्याभ्याम् पञ्चानन्दमाहात्म्यैः
चतुर्थीपञ्चानन्दमाहात्म्याय पञ्चानन्दमाहात्म्याभ्याम् पञ्चानन्दमाहात्म्येभ्यः
पञ्चमीपञ्चानन्दमाहात्म्यात् पञ्चानन्दमाहात्म्याभ्याम् पञ्चानन्दमाहात्म्येभ्यः
षष्ठीपञ्चानन्दमाहात्म्यस्य पञ्चानन्दमाहात्म्ययोः पञ्चानन्दमाहात्म्यानाम्
सप्तमीपञ्चानन्दमाहात्म्ये पञ्चानन्दमाहात्म्ययोः पञ्चानन्दमाहात्म्येषु

समास पञ्चानन्दमाहात्म्य

अव्यय ॰पञ्चानन्दमाहात्म्यम् ॰पञ्चानन्दमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria