Declension table of ?paścātpuromāruta

Deva

MasculineSingularDualPlural
Nominativepaścātpuromārutaḥ paścātpuromārutau paścātpuromārutāḥ
Vocativepaścātpuromāruta paścātpuromārutau paścātpuromārutāḥ
Accusativepaścātpuromārutam paścātpuromārutau paścātpuromārutān
Instrumentalpaścātpuromārutena paścātpuromārutābhyām paścātpuromārutaiḥ paścātpuromārutebhiḥ
Dativepaścātpuromārutāya paścātpuromārutābhyām paścātpuromārutebhyaḥ
Ablativepaścātpuromārutāt paścātpuromārutābhyām paścātpuromārutebhyaḥ
Genitivepaścātpuromārutasya paścātpuromārutayoḥ paścātpuromārutānām
Locativepaścātpuromārute paścātpuromārutayoḥ paścātpuromāruteṣu

Compound paścātpuromāruta -

Adverb -paścātpuromārutam -paścātpuromārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria