सुबन्तावली ?पश्चात्पुरोमारुत

Roma

पुमान्एकद्विबहु
प्रथमापश्चात्पुरोमारुतः पश्चात्पुरोमारुतौ पश्चात्पुरोमारुताः
सम्बोधनम्पश्चात्पुरोमारुत पश्चात्पुरोमारुतौ पश्चात्पुरोमारुताः
द्वितीयापश्चात्पुरोमारुतम् पश्चात्पुरोमारुतौ पश्चात्पुरोमारुतान्
तृतीयापश्चात्पुरोमारुतेन पश्चात्पुरोमारुताभ्याम् पश्चात्पुरोमारुतैः पश्चात्पुरोमारुतेभिः
चतुर्थीपश्चात्पुरोमारुताय पश्चात्पुरोमारुताभ्याम् पश्चात्पुरोमारुतेभ्यः
पञ्चमीपश्चात्पुरोमारुतात् पश्चात्पुरोमारुताभ्याम् पश्चात्पुरोमारुतेभ्यः
षष्ठीपश्चात्पुरोमारुतस्य पश्चात्पुरोमारुतयोः पश्चात्पुरोमारुतानाम्
सप्तमीपश्चात्पुरोमारुते पश्चात्पुरोमारुतयोः पश्चात्पुरोमारुतेषु

समास पश्चात्पुरोमारुत

अव्यय ॰पश्चात्पुरोमारुतम् ॰पश्चात्पुरोमारुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria