Declension table of ?paścāsomapa

Deva

MasculineSingularDualPlural
Nominativepaścāsomapaḥ paścāsomapau paścāsomapāḥ
Vocativepaścāsomapa paścāsomapau paścāsomapāḥ
Accusativepaścāsomapam paścāsomapau paścāsomapān
Instrumentalpaścāsomapena paścāsomapābhyām paścāsomapaiḥ paścāsomapebhiḥ
Dativepaścāsomapāya paścāsomapābhyām paścāsomapebhyaḥ
Ablativepaścāsomapāt paścāsomapābhyām paścāsomapebhyaḥ
Genitivepaścāsomapasya paścāsomapayoḥ paścāsomapānām
Locativepaścāsomape paścāsomapayoḥ paścāsomapeṣu

Compound paścāsomapa -

Adverb -paścāsomapam -paścāsomapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria