सुबन्तावली ?पश्चासोमप

Roma

पुमान्एकद्विबहु
प्रथमापश्चासोमपः पश्चासोमपौ पश्चासोमपाः
सम्बोधनम्पश्चासोमप पश्चासोमपौ पश्चासोमपाः
द्वितीयापश्चासोमपम् पश्चासोमपौ पश्चासोमपान्
तृतीयापश्चासोमपेन पश्चासोमपाभ्याम् पश्चासोमपैः पश्चासोमपेभिः
चतुर्थीपश्चासोमपाय पश्चासोमपाभ्याम् पश्चासोमपेभ्यः
पञ्चमीपश्चासोमपात् पश्चासोमपाभ्याम् पश्चासोमपेभ्यः
षष्ठीपश्चासोमपस्य पश्चासोमपयोः पश्चासोमपानाम्
सप्तमीपश्चासोमपे पश्चासोमपयोः पश्चासोमपेषु

समास पश्चासोमप

अव्यय ॰पश्चासोमपम् ॰पश्चासोमपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria