Declension table of ?paścānmāruta

Deva

MasculineSingularDualPlural
Nominativepaścānmārutaḥ paścānmārutau paścānmārutāḥ
Vocativepaścānmāruta paścānmārutau paścānmārutāḥ
Accusativepaścānmārutam paścānmārutau paścānmārutān
Instrumentalpaścānmārutena paścānmārutābhyām paścānmārutaiḥ paścānmārutebhiḥ
Dativepaścānmārutāya paścānmārutābhyām paścānmārutebhyaḥ
Ablativepaścānmārutāt paścānmārutābhyām paścānmārutebhyaḥ
Genitivepaścānmārutasya paścānmārutayoḥ paścānmārutānām
Locativepaścānmārute paścānmārutayoḥ paścānmāruteṣu

Compound paścānmāruta -

Adverb -paścānmārutam -paścānmārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria