सुबन्तावली ?पश्चान्मारुत

Roma

पुमान्एकद्विबहु
प्रथमापश्चान्मारुतः पश्चान्मारुतौ पश्चान्मारुताः
सम्बोधनम्पश्चान्मारुत पश्चान्मारुतौ पश्चान्मारुताः
द्वितीयापश्चान्मारुतम् पश्चान्मारुतौ पश्चान्मारुतान्
तृतीयापश्चान्मारुतेन पश्चान्मारुताभ्याम् पश्चान्मारुतैः पश्चान्मारुतेभिः
चतुर्थीपश्चान्मारुताय पश्चान्मारुताभ्याम् पश्चान्मारुतेभ्यः
पञ्चमीपश्चान्मारुतात् पश्चान्मारुताभ्याम् पश्चान्मारुतेभ्यः
षष्ठीपश्चान्मारुतस्य पश्चान्मारुतयोः पश्चान्मारुतानाम्
सप्तमीपश्चान्मारुते पश्चान्मारुतयोः पश्चान्मारुतेषु

समास पश्चान्मारुत

अव्यय ॰पश्चान्मारुतम् ॰पश्चान्मारुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria