Declension table of ?pavitrapaṭhana

Deva

NeuterSingularDualPlural
Nominativepavitrapaṭhanam pavitrapaṭhane pavitrapaṭhanāni
Vocativepavitrapaṭhana pavitrapaṭhane pavitrapaṭhanāni
Accusativepavitrapaṭhanam pavitrapaṭhane pavitrapaṭhanāni
Instrumentalpavitrapaṭhanena pavitrapaṭhanābhyām pavitrapaṭhanaiḥ
Dativepavitrapaṭhanāya pavitrapaṭhanābhyām pavitrapaṭhanebhyaḥ
Ablativepavitrapaṭhanāt pavitrapaṭhanābhyām pavitrapaṭhanebhyaḥ
Genitivepavitrapaṭhanasya pavitrapaṭhanayoḥ pavitrapaṭhanānām
Locativepavitrapaṭhane pavitrapaṭhanayoḥ pavitrapaṭhaneṣu

Compound pavitrapaṭhana -

Adverb -pavitrapaṭhanam -pavitrapaṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria