सुबन्तावली ?पवित्रपठन

Roma

नपुंसकम्एकद्विबहु
प्रथमापवित्रपठनम् पवित्रपठने पवित्रपठनानि
सम्बोधनम्पवित्रपठन पवित्रपठने पवित्रपठनानि
द्वितीयापवित्रपठनम् पवित्रपठने पवित्रपठनानि
तृतीयापवित्रपठनेन पवित्रपठनाभ्याम् पवित्रपठनैः
चतुर्थीपवित्रपठनाय पवित्रपठनाभ्याम् पवित्रपठनेभ्यः
पञ्चमीपवित्रपठनात् पवित्रपठनाभ्याम् पवित्रपठनेभ्यः
षष्ठीपवित्रपठनस्य पवित्रपठनयोः पवित्रपठनानाम्
सप्तमीपवित्रपठने पवित्रपठनयोः पवित्रपठनेषु

समास पवित्रपठन

अव्यय ॰पवित्रपठनम् ॰पवित्रपठनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria