Declension table of ?pavanavijaya

Deva

MasculineSingularDualPlural
Nominativepavanavijayaḥ pavanavijayau pavanavijayāḥ
Vocativepavanavijaya pavanavijayau pavanavijayāḥ
Accusativepavanavijayam pavanavijayau pavanavijayān
Instrumentalpavanavijayena pavanavijayābhyām pavanavijayaiḥ pavanavijayebhiḥ
Dativepavanavijayāya pavanavijayābhyām pavanavijayebhyaḥ
Ablativepavanavijayāt pavanavijayābhyām pavanavijayebhyaḥ
Genitivepavanavijayasya pavanavijayayoḥ pavanavijayānām
Locativepavanavijaye pavanavijayayoḥ pavanavijayeṣu

Compound pavanavijaya -

Adverb -pavanavijayam -pavanavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria