सुबन्तावली ?पवनविजय

Roma

पुमान्एकद्विबहु
प्रथमापवनविजयः पवनविजयौ पवनविजयाः
सम्बोधनम्पवनविजय पवनविजयौ पवनविजयाः
द्वितीयापवनविजयम् पवनविजयौ पवनविजयान्
तृतीयापवनविजयेन पवनविजयाभ्याम् पवनविजयैः पवनविजयेभिः
चतुर्थीपवनविजयाय पवनविजयाभ्याम् पवनविजयेभ्यः
पञ्चमीपवनविजयात् पवनविजयाभ्याम् पवनविजयेभ्यः
षष्ठीपवनविजयस्य पवनविजययोः पवनविजयानाम्
सप्तमीपवनविजये पवनविजययोः पवनविजयेषु

समास पवनविजय

अव्यय ॰पवनविजयम् ॰पवनविजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria