Declension table of ?pavanaprabhava

Deva

MasculineSingularDualPlural
Nominativepavanaprabhavaḥ pavanaprabhavau pavanaprabhavāḥ
Vocativepavanaprabhava pavanaprabhavau pavanaprabhavāḥ
Accusativepavanaprabhavam pavanaprabhavau pavanaprabhavān
Instrumentalpavanaprabhaveṇa pavanaprabhavābhyām pavanaprabhavaiḥ pavanaprabhavebhiḥ
Dativepavanaprabhavāya pavanaprabhavābhyām pavanaprabhavebhyaḥ
Ablativepavanaprabhavāt pavanaprabhavābhyām pavanaprabhavebhyaḥ
Genitivepavanaprabhavasya pavanaprabhavayoḥ pavanaprabhavāṇām
Locativepavanaprabhave pavanaprabhavayoḥ pavanaprabhaveṣu

Compound pavanaprabhava -

Adverb -pavanaprabhavam -pavanaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria