सुबन्तावली ?पवनप्रभव

Roma

पुमान्एकद्विबहु
प्रथमापवनप्रभवः पवनप्रभवौ पवनप्रभवाः
सम्बोधनम्पवनप्रभव पवनप्रभवौ पवनप्रभवाः
द्वितीयापवनप्रभवम् पवनप्रभवौ पवनप्रभवान्
तृतीयापवनप्रभवेण पवनप्रभवाभ्याम् पवनप्रभवैः पवनप्रभवेभिः
चतुर्थीपवनप्रभवाय पवनप्रभवाभ्याम् पवनप्रभवेभ्यः
पञ्चमीपवनप्रभवात् पवनप्रभवाभ्याम् पवनप्रभवेभ्यः
षष्ठीपवनप्रभवस्य पवनप्रभवयोः पवनप्रभवाणाम्
सप्तमीपवनप्रभवे पवनप्रभवयोः पवनप्रभवेषु

समास पवनप्रभव

अव्यय ॰पवनप्रभवम् ॰पवनप्रभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria