Declension table of ?pavanāśa

Deva

MasculineSingularDualPlural
Nominativepavanāśaḥ pavanāśau pavanāśāḥ
Vocativepavanāśa pavanāśau pavanāśāḥ
Accusativepavanāśam pavanāśau pavanāśān
Instrumentalpavanāśena pavanāśābhyām pavanāśaiḥ pavanāśebhiḥ
Dativepavanāśāya pavanāśābhyām pavanāśebhyaḥ
Ablativepavanāśāt pavanāśābhyām pavanāśebhyaḥ
Genitivepavanāśasya pavanāśayoḥ pavanāśānām
Locativepavanāśe pavanāśayoḥ pavanāśeṣu

Compound pavanāśa -

Adverb -pavanāśam -pavanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria