सुबन्तावली ?पवनाश

Roma

पुमान्एकद्विबहु
प्रथमापवनाशः पवनाशौ पवनाशाः
सम्बोधनम्पवनाश पवनाशौ पवनाशाः
द्वितीयापवनाशम् पवनाशौ पवनाशान्
तृतीयापवनाशेन पवनाशाभ्याम् पवनाशैः पवनाशेभिः
चतुर्थीपवनाशाय पवनाशाभ्याम् पवनाशेभ्यः
पञ्चमीपवनाशात् पवनाशाभ्याम् पवनाशेभ्यः
षष्ठीपवनाशस्य पवनाशयोः पवनाशानाम्
सप्तमीपवनाशे पवनाशयोः पवनाशेषु

समास पवनाश

अव्यय ॰पवनाशम् ॰पवनाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria