Declension table of ?pavanāhata

Deva

NeuterSingularDualPlural
Nominativepavanāhatam pavanāhate pavanāhatāni
Vocativepavanāhata pavanāhate pavanāhatāni
Accusativepavanāhatam pavanāhate pavanāhatāni
Instrumentalpavanāhatena pavanāhatābhyām pavanāhataiḥ
Dativepavanāhatāya pavanāhatābhyām pavanāhatebhyaḥ
Ablativepavanāhatāt pavanāhatābhyām pavanāhatebhyaḥ
Genitivepavanāhatasya pavanāhatayoḥ pavanāhatānām
Locativepavanāhate pavanāhatayoḥ pavanāhateṣu

Compound pavanāhata -

Adverb -pavanāhatam -pavanāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria