सुबन्तावली ?पवनाहत

Roma

नपुंसकम्एकद्विबहु
प्रथमापवनाहतम् पवनाहते पवनाहतानि
सम्बोधनम्पवनाहत पवनाहते पवनाहतानि
द्वितीयापवनाहतम् पवनाहते पवनाहतानि
तृतीयापवनाहतेन पवनाहताभ्याम् पवनाहतैः
चतुर्थीपवनाहताय पवनाहताभ्याम् पवनाहतेभ्यः
पञ्चमीपवनाहतात् पवनाहताभ्याम् पवनाहतेभ्यः
षष्ठीपवनाहतस्य पवनाहतयोः पवनाहतानाम्
सप्तमीपवनाहते पवनाहतयोः पवनाहतेषु

समास पवनाहत

अव्यय ॰पवनाहतम् ॰पवनाहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria