Declension table of ?pavamānavat

Deva

NeuterSingularDualPlural
Nominativepavamānavat pavamānavantī pavamānavatī pavamānavanti
Vocativepavamānavat pavamānavantī pavamānavatī pavamānavanti
Accusativepavamānavat pavamānavantī pavamānavatī pavamānavanti
Instrumentalpavamānavatā pavamānavadbhyām pavamānavadbhiḥ
Dativepavamānavate pavamānavadbhyām pavamānavadbhyaḥ
Ablativepavamānavataḥ pavamānavadbhyām pavamānavadbhyaḥ
Genitivepavamānavataḥ pavamānavatoḥ pavamānavatām
Locativepavamānavati pavamānavatoḥ pavamānavatsu

Adverb -pavamānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria