सुबन्तावली ?पवमानवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापवमानवत् पवमानवन्ती पवमानवती पवमानवन्ति
सम्बोधनम्पवमानवत् पवमानवन्ती पवमानवती पवमानवन्ति
द्वितीयापवमानवत् पवमानवन्ती पवमानवती पवमानवन्ति
तृतीयापवमानवता पवमानवद्भ्याम् पवमानवद्भिः
चतुर्थीपवमानवते पवमानवद्भ्याम् पवमानवद्भ्यः
पञ्चमीपवमानवतः पवमानवद्भ्याम् पवमानवद्भ्यः
षष्ठीपवमानवतः पवमानवतोः पवमानवताम्
सप्तमीपवमानवति पवमानवतोः पवमानवत्सु

अव्यय ॰पवमानवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria