Declension table of ?pavamānavat

Deva

MasculineSingularDualPlural
Nominativepavamānavān pavamānavantau pavamānavantaḥ
Vocativepavamānavan pavamānavantau pavamānavantaḥ
Accusativepavamānavantam pavamānavantau pavamānavataḥ
Instrumentalpavamānavatā pavamānavadbhyām pavamānavadbhiḥ
Dativepavamānavate pavamānavadbhyām pavamānavadbhyaḥ
Ablativepavamānavataḥ pavamānavadbhyām pavamānavadbhyaḥ
Genitivepavamānavataḥ pavamānavatoḥ pavamānavatām
Locativepavamānavati pavamānavatoḥ pavamānavatsu

Compound pavamānavat -

Adverb -pavamānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria