सुबन्तावली ?पवमानवत्

Roma

पुमान्एकद्विबहु
प्रथमापवमानवान् पवमानवन्तौ पवमानवन्तः
सम्बोधनम्पवमानवन् पवमानवन्तौ पवमानवन्तः
द्वितीयापवमानवन्तम् पवमानवन्तौ पवमानवतः
तृतीयापवमानवता पवमानवद्भ्याम् पवमानवद्भिः
चतुर्थीपवमानवते पवमानवद्भ्याम् पवमानवद्भ्यः
पञ्चमीपवमानवतः पवमानवद्भ्याम् पवमानवद्भ्यः
षष्ठीपवमानवतः पवमानवतोः पवमानवताम्
सप्तमीपवमानवति पवमानवतोः पवमानवत्सु

समास पवमानवत्

अव्यय ॰पवमानवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria