Declension table of ?paurvāhṇika

Deva

MasculineSingularDualPlural
Nominativepaurvāhṇikaḥ paurvāhṇikau paurvāhṇikāḥ
Vocativepaurvāhṇika paurvāhṇikau paurvāhṇikāḥ
Accusativepaurvāhṇikam paurvāhṇikau paurvāhṇikān
Instrumentalpaurvāhṇikena paurvāhṇikābhyām paurvāhṇikaiḥ paurvāhṇikebhiḥ
Dativepaurvāhṇikāya paurvāhṇikābhyām paurvāhṇikebhyaḥ
Ablativepaurvāhṇikāt paurvāhṇikābhyām paurvāhṇikebhyaḥ
Genitivepaurvāhṇikasya paurvāhṇikayoḥ paurvāhṇikānām
Locativepaurvāhṇike paurvāhṇikayoḥ paurvāhṇikeṣu

Compound paurvāhṇika -

Adverb -paurvāhṇikam -paurvāhṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria