सुबन्तावली ?पौर्वाह्णिक

Roma

पुमान्एकद्विबहु
प्रथमापौर्वाह्णिकः पौर्वाह्णिकौ पौर्वाह्णिकाः
सम्बोधनम्पौर्वाह्णिक पौर्वाह्णिकौ पौर्वाह्णिकाः
द्वितीयापौर्वाह्णिकम् पौर्वाह्णिकौ पौर्वाह्णिकान्
तृतीयापौर्वाह्णिकेन पौर्वाह्णिकाभ्याम् पौर्वाह्णिकैः पौर्वाह्णिकेभिः
चतुर्थीपौर्वाह्णिकाय पौर्वाह्णिकाभ्याम् पौर्वाह्णिकेभ्यः
पञ्चमीपौर्वाह्णिकात् पौर्वाह्णिकाभ्याम् पौर्वाह्णिकेभ्यः
षष्ठीपौर्वाह्णिकस्य पौर्वाह्णिकयोः पौर्वाह्णिकानाम्
सप्तमीपौर्वाह्णिके पौर्वाह्णिकयोः पौर्वाह्णिकेषु

समास पौर्वाह्णिक

अव्यय ॰पौर्वाह्णिकम् ॰पौर्वाह्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria