Declension table of ?pauruṣeyavedavādin

Deva

MasculineSingularDualPlural
Nominativepauruṣeyavedavādī pauruṣeyavedavādinau pauruṣeyavedavādinaḥ
Vocativepauruṣeyavedavādin pauruṣeyavedavādinau pauruṣeyavedavādinaḥ
Accusativepauruṣeyavedavādinam pauruṣeyavedavādinau pauruṣeyavedavādinaḥ
Instrumentalpauruṣeyavedavādinā pauruṣeyavedavādibhyām pauruṣeyavedavādibhiḥ
Dativepauruṣeyavedavādine pauruṣeyavedavādibhyām pauruṣeyavedavādibhyaḥ
Ablativepauruṣeyavedavādinaḥ pauruṣeyavedavādibhyām pauruṣeyavedavādibhyaḥ
Genitivepauruṣeyavedavādinaḥ pauruṣeyavedavādinoḥ pauruṣeyavedavādinām
Locativepauruṣeyavedavādini pauruṣeyavedavādinoḥ pauruṣeyavedavādiṣu

Compound pauruṣeyavedavādi -

Adverb -pauruṣeyavedavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria