सुबन्तावली ?पौरुषेयवेदवादिन्

Roma

पुमान्एकद्विबहु
प्रथमापौरुषेयवेदवादी पौरुषेयवेदवादिनौ पौरुषेयवेदवादिनः
सम्बोधनम्पौरुषेयवेदवादिन् पौरुषेयवेदवादिनौ पौरुषेयवेदवादिनः
द्वितीयापौरुषेयवेदवादिनम् पौरुषेयवेदवादिनौ पौरुषेयवेदवादिनः
तृतीयापौरुषेयवेदवादिना पौरुषेयवेदवादिभ्याम् पौरुषेयवेदवादिभिः
चतुर्थीपौरुषेयवेदवादिने पौरुषेयवेदवादिभ्याम् पौरुषेयवेदवादिभ्यः
पञ्चमीपौरुषेयवेदवादिनः पौरुषेयवेदवादिभ्याम् पौरुषेयवेदवादिभ्यः
षष्ठीपौरुषेयवेदवादिनः पौरुषेयवेदवादिनोः पौरुषेयवेदवादिनाम्
सप्तमीपौरुषेयवेदवादिनि पौरुषेयवेदवादिनोः पौरुषेयवेदवादिषु

समास पौरुषेयवेदवादि

अव्यय ॰पौरुषेयवेदवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria