Declension table of patnīvat

Deva

NeuterSingularDualPlural
Nominativepatnīvat patnīvantī patnīvatī patnīvanti
Vocativepatnīvat patnīvantī patnīvatī patnīvanti
Accusativepatnīvat patnīvantī patnīvatī patnīvanti
Instrumentalpatnīvatā patnīvadbhyām patnīvadbhiḥ
Dativepatnīvate patnīvadbhyām patnīvadbhyaḥ
Ablativepatnīvataḥ patnīvadbhyām patnīvadbhyaḥ
Genitivepatnīvataḥ patnīvatoḥ patnīvatām
Locativepatnīvati patnīvatoḥ patnīvatsu

Adverb -patnīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria