Declension table of ?pativratādhyāya

Deva

MasculineSingularDualPlural
Nominativepativratādhyāyaḥ pativratādhyāyau pativratādhyāyāḥ
Vocativepativratādhyāya pativratādhyāyau pativratādhyāyāḥ
Accusativepativratādhyāyam pativratādhyāyau pativratādhyāyān
Instrumentalpativratādhyāyena pativratādhyāyābhyām pativratādhyāyaiḥ pativratādhyāyebhiḥ
Dativepativratādhyāyāya pativratādhyāyābhyām pativratādhyāyebhyaḥ
Ablativepativratādhyāyāt pativratādhyāyābhyām pativratādhyāyebhyaḥ
Genitivepativratādhyāyasya pativratādhyāyayoḥ pativratādhyāyānām
Locativepativratādhyāye pativratādhyāyayoḥ pativratādhyāyeṣu

Compound pativratādhyāya -

Adverb -pativratādhyāyam -pativratādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria