सुबन्तावली ?पतिव्रताध्याय

Roma

पुमान्एकद्विबहु
प्रथमापतिव्रताध्यायः पतिव्रताध्यायौ पतिव्रताध्यायाः
सम्बोधनम्पतिव्रताध्याय पतिव्रताध्यायौ पतिव्रताध्यायाः
द्वितीयापतिव्रताध्यायम् पतिव्रताध्यायौ पतिव्रताध्यायान्
तृतीयापतिव्रताध्यायेन पतिव्रताध्यायाभ्याम् पतिव्रताध्यायैः पतिव्रताध्यायेभिः
चतुर्थीपतिव्रताध्यायाय पतिव्रताध्यायाभ्याम् पतिव्रताध्यायेभ्यः
पञ्चमीपतिव्रताध्यायात् पतिव्रताध्यायाभ्याम् पतिव्रताध्यायेभ्यः
षष्ठीपतिव्रताध्यायस्य पतिव्रताध्याययोः पतिव्रताध्यायानाम्
सप्तमीपतिव्रताध्याये पतिव्रताध्याययोः पतिव्रताध्यायेषु

समास पतिव्रताध्याय

अव्यय ॰पतिव्रताध्यायम् ॰पतिव्रताध्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria