Declension table of pathyāpathya

Deva

NeuterSingularDualPlural
Nominativepathyāpathyam pathyāpathye pathyāpathyāni
Vocativepathyāpathya pathyāpathye pathyāpathyāni
Accusativepathyāpathyam pathyāpathye pathyāpathyāni
Instrumentalpathyāpathyena pathyāpathyābhyām pathyāpathyaiḥ
Dativepathyāpathyāya pathyāpathyābhyām pathyāpathyebhyaḥ
Ablativepathyāpathyāt pathyāpathyābhyām pathyāpathyebhyaḥ
Genitivepathyāpathyasya pathyāpathyayoḥ pathyāpathyānām
Locativepathyāpathye pathyāpathyayoḥ pathyāpathyeṣu

Compound pathyāpathya -

Adverb -pathyāpathyam -pathyāpathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria